Browsing: आरती और स्तोत्र

श्रीरामरक्षास्तोत्रम् ।।अस्य श्रीरामरक्षास्तोत्रमंत्रस्य, बुधकौशिक ऋषिः श्रीसीतारामचंद्रो देवता, अनुष्टुप् छंदः सीता शक्तिः श्रीमद् हनुमान कीलकम् श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।।अथ ध्यानम् ।।ध्यायेदाजानुबाहुं…

अथ सप्तश्लोकी श्री दुर्गा कवचम् :-श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।पठित्वा पाठयित्वा च नरो मुच्येत संकटात् ॥ १॥अज्ञात्वा कवचं देवि…

अथ श्री अच्युताष्टकं ।।अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ||श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ||१||अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं…

   अथ श्री आदित्यहृदय स्तोत्रम् :-ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥दैततैश्‍च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद्…

ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् । जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥ देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् । रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥ सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् ।…

नमामीशमीशान निर्वाणरूपं, विभुं व्यापकं ब्रह्मवेदस्वरूपं। निजं निर्गुणं निर्विकल्पं निरीहं, चिदाकाशमाकाशवासं भजेडहं॥1॥ निराकारमोंकारमूलं तुरीयं, गिरा ग्यान गोतीतमीशं गिरीशं। करालं महाकाल कालं…

कर्पूरगौरं करुणावतारं, संसारसारं भुजगेन्द्रहारम् । सदावसन्तं हृदयारविन्दे, भवं भवानीसहितं नमामि ॥1॥ मन्दारमालाकु​लितालकायै कपालमालां​कितकन्धराय। ​दिव्याम्बरायै च ​दिगम्बराय नम: ​शिवायै च नम:…

जटाटवीगलज्जलप्रवाहपावितस्थले, गलेऽवलम्ब्यलम्बितां भुजंगतुंगमालिकाम्‌।  डमड्डमड्डमड्डमन्निनादवड्डमर्वयं, चकारचंडतांडवं तनोतु नः शिवः शिवम्‌ ॥1॥  जटाकटाहसंभ्रममंभ्रमन्निलिंपनिर्झरी, विलोलवीचिवल्लरी विराजमानमूर्धनि ।  धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके, किशोरचंद्रशेखरे रतिः प्रतिक्षणं ममं ॥2॥…